दारुणा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारुणा¦ स्त्री
“तृतीयाऽक्षयसंज्ञा या दारुणा सा प्रकीर्तिता” इत्युक्ते

१ तिथिभेदे।

२ नर्मदाखण्डाधिष्ठातृदेवीभेदे चशब्दार्थचि॰।

"https://sa.wiktionary.org/w/index.php?title=दारुणा&oldid=500214" इत्यस्माद् प्रतिप्राप्तम्