दारुसिता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारुसिता, स्त्री, (दारुणि सिता शर्करेव ।) त्वक् । दारुचिनि इति भाषा । तन्नामगुणाः । “त्वक्स्वाद्बी तु तनुत्वक् स्यात् तथा दारुसिता मता । उक्ता दारुसिता स्वाद्वी तिक्ता चानिलपित्तहृत् ॥ सुरभिः शुक्रला बल्या मुखशोषतृषापहा ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारुसिता¦ स्त्री दारुणि सितेव (दारुचिनीति) ख्यातायांगुडत्वचि।
“ज्ञेया दारुसिता स्वाद्वी तिक्ता चानिलपित्तहृत्। सुरभिः शुक्रलावल्यमुखशोषतृषापहा” भावप्र॰तद्गुणा उक्ताः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दारुसिता/ दारु--सिता f. cinnamon in sticks Bhpr. i , 188.

"https://sa.wiktionary.org/w/index.php?title=दारुसिता&oldid=290414" इत्यस्माद् प्रतिप्राप्तम्