सामग्री पर जाएँ

दार्ढ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार्ढ्यम्, क्ली, (दृढस्य भावः । दृढ + “वणदृढादिभ्यः ष्यञ् च ।” ५ । १ । १२३ । इति ष्यञ् ।) दृढता । (यथा, पञ्चदश्याम् । ६ । १०४ । “वाक्यान्यपि यथाप्रज्ञं दार्ढ्यायोदाहरन्ति हि ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार्ढ्य¦ न॰ दृढस्य भावः ष्यञ्। दृढत्वे
“उत्साहो वाग्मितादार्द्यभापत्क्लेशसहिष्णुता” कामन्दकी॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार्ढ्य¦ n. (-र्ढ्यं) Hardness, fixedness, stability. E. दृढ hard, firm, ष्यञ् affix of the abstract. दृढस्य भावः |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार्ढ्यम् [dārḍhyam], [दृढस्य भावः ष्यञ्]

Hardness; tightness, firmness.

Confirmation, corroboration.

Strength, energy.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार्ढ्य a. (fr. दृढ)hardness , fixedness , stability , strength , corroboration Sus3r. Ka1m. Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=दार्ढ्य&oldid=290469" इत्यस्माद् प्रतिप्राप्तम्