दार्शनिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार्शनिकः [dārśanikḥ], One familiar with the Darśanas or systems of philosophy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दार्शनिक mf( ई)n. (fr. दर्शन)acquainted or connected with the दर्शनs or philosophical systems L.

"https://sa.wiktionary.org/w/index.php?title=दार्शनिक&oldid=290649" इत्यस्माद् प्रतिप्राप्तम्