दाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दालम्, क्ली, (दलेभ्यः सञ्चितम् । दल + अण् । यदुक्तम्, -- “संस्रुत्य पतितं पुष्पात् यत्तु पत्रोपरि स्थितम् । मधुराम्लकषायञ्च तद्दालं मधु कीर्त्तितम् ॥”) वत्यमधु । इति शब्दार्थकल्पतरुः ॥ इन्द्रनील- दलाकारसूक्ष्ममक्षिकोत्पन्नं वृक्षकोटरान्तर- भवं मधु । अस्य गुणाः । कटुत्वम् । कषाय- त्वम् । अम्लत्वम् । मधुरत्वम् । पित्तदोषकारि- त्वञ्च । इति राजनिर्घण्टः ॥

दालः, पुं, (दले जातम् । दल + अण् ।) कोद्रवः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाल¦ न॰ दले सञ्चितम् अण्। पुष्पात् पतिते दलसाञ्चत

१ मधुभेदे भावप्र॰ उक्तलक्षणादि मधुशब्द रश्यम इन्द्रनी-लदलाकारसूक्ष्ममक्षिकोत्पन्ने

२ वृक्षकोठरान्तमके मतनिच राजनि॰।

३ कोद्रवे धान्यभेदे पु॰ हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाल¦ n. (-लं) Wild or unprepared honey. m. (-लः) A sort of grain, (Pas- palum frumentaceum.) f. (-ला) Colocynth. E. दल a sheath, affix अण्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दालम् [dālam], A kind of wild honey. (-लः ) A sort of grain (Mar. डाळ); also दालिः f.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाल n. (fr. दल)a kind of honey produced from petals(See. दल-ज) L.

दाल m. a sort of grain = Paspalum Frumentaceum W. (See. रज्जु-).

"https://sa.wiktionary.org/w/index.php?title=दाल&oldid=500215" इत्यस्माद् प्रतिप्राप्तम्