दावाग्नि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दावाग्निः, पुं, (दावोद्भवोऽग्निः । शाकपार्थिवादि- वत्समासः ।) वनोद्भवाग्निः । तत्पर्य्यायः । दवाग्निः २ दावानलः ३ । इति शब्दरत्नावली ॥ दवः ४ दावः ५ । इत्यमरः । ३ । ३ । २०५ ॥ (यथा, महाभारते । १ । १५५ । १५ । “दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दावाग्नि¦ पु॰

६ त॰। वनानले दावानलादयोऽष्यत्र।
“दा-वाग्निसदृशो मेऽद्य दन्दहीति शुभां तनुम्” हरिवं॰

१५

३ अ॰
“जज्वाल चाग्निमदनो दावाग्निरिव निर्दयः” भा॰ वि॰

१४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दावाग्नि¦ m. (-ग्निः) The conflagration of a forest. E. दाव a forest, and अग्नि fire. [Page339-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दावाग्नि/ दावा m. fire in a forest MBh. Hariv.

"https://sa.wiktionary.org/w/index.php?title=दावाग्नि&oldid=290888" इत्यस्माद् प्रतिप्राप्तम्