सामग्री पर जाएँ

दाशरथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाशरथः, पुं, (दशरथस्य अयम् । तस्येदमिति पितापुत्त्रत्वरूपसम्बन्धार्थे अण् ।) श्रीरामः । इति शब्दरत्नावली ॥ (यथा, महानाटके । “प्रदीयतां दाशरथाय मैथिली ॥” दशरथसम्बन्धिनि, त्रि । यथा, भट्टिः । २ । ५३ । “अजीगणद्दाशरथं न वाक्यम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाशरथ¦ पु॰ दशरथस्येदम् अण्।

१ श्रीरामे
“प्रदीयतां दाश-रथाय मैथिलीति” महानाटकम्। दाशरथेः श्रीरामस्ये-दम् अण्।

३ दाशरथिसम्बन्धिनि त्रि॰।
“अजीगणद्दाशरथंन वाक्यम्” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाशरथ¦ m. (-थः) A name of RAMA. E. दशरथ the father of RAMA, and अण् patronymic affix; also with इञ् affix दाशरथि m. (-थिः) |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाशरथ [dāśaratha], a.

Relating to sacrifice ['एकः पशुः, द्वौ पत्नी- यजमानौ, त्रयो वेदाः, चत्वार ऋत्विजः इति दशरथाश्च प्रचरन्ति यस्मिन्' com. on Mb.12.8.37. -महान् दाशरथः पन्थाः].

A road affording space for ten waggons (according to M. W.).

दाशरथः [dāśarathḥ] दाशरथिः [dāśarathiḥ], दाशरथिः 1 A son of Daśaratha in general R.1.44; अजीगणद्दाशरथं न वाक्यम् Bk.

N. of Rāma and his three brothers, but especially of Rāma; R. 12.45; प्रदीयतां दाशरथाय मैथिली Mahānāṭaka; यथा यथा दाशरथिर्धर्ममेवाश्रितो$भवत् । तथा तथा प्रकृतयो रामं पतिमकामयन् ॥ Rām.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाशरथ/ दाश--रथ mf( ई)n. (a road) affording space for ten waggons MBh. xii , 242

दाशरथ/ दाश--रथ mf( ई)n. belonging to or coming from दश-रथ

दाशरथ/ दाश--रथ m. patr. of रामR. v , 80 , 23.

"https://sa.wiktionary.org/w/index.php?title=दाशरथ&oldid=291013" इत्यस्माद् प्रतिप्राप्तम्