दासता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दासता [dāsatā] दासत्वम् [dāsatvam], दासत्वम् Slavery, servitude; यास्यसि त्वं रिपोः पाप जितः सन् दासतामिति Ks.72.34.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दासता/ दास--ता f. slavery , servitude , Ven2is. 175 Katha1s. lxxii , 34.

"https://sa.wiktionary.org/w/index.php?title=दासता&oldid=500220" इत्यस्माद् प्रतिप्राप्तम्