दास्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दास्यम्, क्ली, दासस्य भावः । (दास + ष्यञ् ।) दासत्वम् । यथा, -- “अर्च्चनं वन्दनं मन्त्रजपः सेवनमेव च । स्मरणं कीत्तनं शश्वद्गुणश्रवणमीप्सितम् ॥ निवेदनं स्वस्य दास्यं नवधा भक्तिलक्षणम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दास्य¦ न॰ दासस्य भावः कर्म वा ष्यञ्। दासस्य

१ कर्मणि

२ तस्य भावे च।
“निवेदनं स्वस्व दास्यं नवधा भक्तिलक्ष-णम्” ब्रह्मवै॰ प्रकृ॰
“पशूनां रक्षणं चैव दास्यं शूद्रेद्विजन्मनाम्” मनुः। दासशब्दे उदा॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दास्य¦ n. (-स्यं) Slavery, servitude. E. दास a slave, affix ष्यञ् | [Page339-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दास्यम् [dāsyam], Servitude, slavery, service, bondage; पतिकुले तव दास्यमपि क्षमम् Ś.5.27; Ms.8.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दास्य n. servitude , slavery , service S3Br. Mn. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dāsya occurs once in the Bṛhadāraṇyaka Upaniṣad (iv. 2. 30 Mādhyaṃdina = 23 Kāṇva) in the sense of ‘slavery.’
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=दास्य&oldid=473639" इत्यस्माद् प्रतिप्राप्तम्