दिक्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिक्क¦ पु॰ दिक्षु कायते कै--क। विंशतिवर्षवयस्के करिशावकेकरभे शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिक्क¦ m. (-क्कः) A young elephant. E. दिक् an imitative sound, and क who utters, some books have धिक्क, and others विक्क in place of this word. दिक्षु कायति कै-क | विंशतिवर्षवयस्के करिशावके |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिक्कः [dikkḥ], A young elephant (करभ) twenty years old.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिक्क ifc. = दिश्2.

दिक्क m. = करभ( v.l. धिक्कand विक्क) W.

"https://sa.wiktionary.org/w/index.php?title=दिक्क&oldid=291764" इत्यस्माद् प्रतिप्राप्तम्