दिक्करिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिक्करिन्¦ पु॰ दिक्षु स्थितः करी। ऐराव्तादौ दिग्गजे
“परिणतदिक्करिकास्तटीर्बिभर्त्ति” माघः। ते च पूर्वा-दिक्रमेण स्थिताः अमरे दर्शिताः यथा
“ऐरावतःपुण्डरीको वामनः कुमुदोऽञ्जनः। पुष्पदन्तः सार्वभौभःसुप्रतीकश्च दिग्गजाः”। दिक्षु स्थिताः गजाः दिग्गजाःइत्यर्थः। तत्स्त्रियां स्त्री ङीप्। तेषां क्रमेण स्त्रियश्च
“करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात्। ताम्र-कर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती” अमरोक्ताः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिक्करिन्/ दिक्--करिन् m. " elephant of the -qquarter " , one of the mythical elephants which stand in the four or eight quarters of the sky and support the earth BhP.

"https://sa.wiktionary.org/w/index.php?title=दिक्करिन्&oldid=291800" इत्यस्माद् प्रतिप्राप्तम्