दिक्पाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिक्पालः, पुं, (दिशः पालयतीति । दिश् + पालि + अण् ।) पूर्ब्बादिदशदिशां पालकः । यथा । पूर्ब्बस्यां दिशि इन्द्रः । अग्निकोणे वह्निः । दक्षिणस्यां दिशि यमः । नैरृतकोणे निरृतः । पश्चिमस्यां दिशि वरुणः । वायुकोणे मरुत् । उत्तरस्यां दिशि कुवेरः । ईशानकोणे ईशः । ऊर्द्ध्वदिशि ब्रह्मा । अघोदिशि अनन्तः । इति पुराणम् ॥ यथा, पद्मपुराणे । “यत्रार्च्चयन्ति विधिना दिक्पालादींस्तु कर्म्मिणः । तत्र प्रपूजयेदेनं विधिं भागवतं शुकम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिक्पाल¦ पु॰ दिशं पालयति पालि--अण् उप॰ स॰। दिक्-पतौ इन्द्रादौ
“त्रार्च्चयन्ति विधिना दिक्पालांश्चैवकर्मिणः” पद्मपु॰। कलसशब्दे

१७

८१ पृ॰ उदा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिक्पाल¦ m. (-लः) A regent of a quarter of the universe, INDRA of the east; AGNI of the south-east; Yama of the south; NAIRRIT of the south-west; VARUNA of the west; MARUTA of the north-west; KUVERA of the north; ISANA of the south-east. E. दिश्, and पाल who protects: this word applicable to the Dikpatis, (see the last,) as that term is to these also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिक्पाल/ दिक्--पाल m. = -पतिRa1jat. iv , 225.

"https://sa.wiktionary.org/w/index.php?title=दिक्पाल&oldid=291872" इत्यस्माद् प्रतिप्राप्तम्