दिगंश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिगंश¦ पु॰

७ त॰। सि॰ शि॰ उक्ते दिक्स्थे अंशभेदे यथा
“चक्रांशकाङ्के क्षितिजाख्यवृत्ते प्राक्स्वस्तिकाभीष्टदिशस्तु मध्ये। येऽंशाः स्थितास्तेऽत्र दिगंशकाख्यास्त-[Page3573-b+ 38] ज्ज्यात्र दिग्ज्येत्यपरे विभागे” सि॰ शि॰
“कदाचिदप्य-भीष्टदिने यस्मिन् काले प्रच्छकः पृच्छति तत्र कालेऽर्को-परि न्यस्तस्य दिग्मण्डलस्य क्षितिजस्य च सम्पाते या-भीष्टा दिक् तस्याः प्राक् स्वस्तिकस्य चान्तरे क्षितिज-वृत्ते येऽंशास्तेऽत्र दिगंशका ज्ञेयाः। तेषां ज्या दिग्-ज्येति एवं पंश्चिममागेऽपि” प्र॰ मि॰

"https://sa.wiktionary.org/w/index.php?title=दिगंश&oldid=291946" इत्यस्माद् प्रतिप्राप्तम्