दिगम्बरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिगम्बरी, स्त्री, (दिगम्बर + ङीष् ।) दुर्गा । दिगम्बरस्य पत्नी । इति कुलार्णवः ॥ नग्ने, त्रि । इत्यमरः । ३ । १ । ३९ ॥ (यथा, कालोध्याने । “महामेघप्रभां श्यामां तथा चैव दिगम्बरीम् ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिगम्बरी/ दिग्--अम्बरी f. N. of दुर्गाL. (See. -वस्त्रand -वासस्)

"https://sa.wiktionary.org/w/index.php?title=दिगम्बरी&oldid=291985" इत्यस्माद् प्रतिप्राप्तम्