दिग्गज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिग्गजः, पुं, (दिशो गजः ।) दिघस्ती । यथा, -- “ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्व्वभौमः सुप्रतीकश्च दिग्गजाः ॥” इत्यमरः । १ । ३ । ४ ॥ एते क्रमेण पूर्ब्बाद्यष्टदिशां हस्तिनः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिग्गज¦ पु॰ दिशि स्थितो गजः। दिक्षु स्थिते ऐरावतादौगजे दिक्करिन्शब्दे दृश्यम्।
“नदत्याकाशगङ्गायाःस्रोतस्युद्दामदिग्गजे” रघुः।
“चिरस्य याथार्थ्यमलम्भिदिग्गजैः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिग्गज¦ m. (-जः) An elephant of a quarter or point of the compass, one of eight attached to the north, north-east, &c. supporting the globe. E. दिश् a quarter, and गज an elephant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिग्गज/ दिग्--गज m. = दिक्-करिन्MBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=दिग्गज&oldid=292027" इत्यस्माद् प्रतिप्राप्तम्