दिग्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिग्धः, पुं, (दिह्यते लिप्यते स्म विषादिना इति । दिह + क्तः ।) विषाक्तबाणः । तत्पर्यायः । लिप्तकः २ । इत्यमरः । २ । ८ । ८८ ॥ (यथा, रामायणे । २ । ३० । २३ । “सा विद्धा बहुभिर्वाक्यै र्दिग्धैरिव गजाङ्गना ॥”) स्नेहः । अग्निः । इति हेमचन्द्रः ॥ प्रवन्धः । इत्यजयपालः ॥

दिग्धः, त्रि, (दिह + क्तः ।) लिप्तः । इति मेदिनी । धे, ७ ॥ (यथा, भट्टिः । ३ । २१ । “सचन्दनोशीरमृणालदिग्धः शोकाग्निनागाद् द्युनिवासभूयम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिग्ध वि।

विषसम्बद्धबाणः

समानार्थक:दिग्ध,लिप्तक

2।8।88।1।2

निरस्तः प्रहिते बाणे विषाक्ते दिग्धलिप्तकौ। तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

दिग्ध वि।

लिप्तम्

समानार्थक:दिग्ध,लिप्त

3।1।90।1।3

घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे। वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिग्ध¦ पु॰ दिह--क्त।

१ विषाक्तवाणे अमरः
“हृदये दिग्-दशरैरिवाहतः” कुमा॰।

२ अग्नौ

३ स्नेहे च पु॰ हेमच॰।

४ प्रबन्धे अजयपालः।

५ लिप्ते त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिग्ध¦ mfn. (-ग्धः-ग्धा-ग्धं) Smeared, anointed. m. (-ग्धः)
1. A poison- ed arrow.
2. A name of fire.
3. Oil, unguent, oily substance.
4. A tale, true or false. E. दिह् to smear or anoint, affix क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिग्ध [digdha], See under दिह्.

दिग्ध [digdha], p. p. [दिह्-क्त]

Smeared, anointed, daubed; हस्तावसृग्दिग्धौ Ms.3.132; R.16.15. दिग्धो$मृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः Māl.1.29.

Soiled, defiled, polluted.

Poisoned, envenomed; अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवाहतः Ku.4.25.

ग्धः Oil, ointment.

Any oily substance or unguent.

Fire.

A poisoned arrow; 'दिग्धो विषाक्तबाणे स्यात्' Medinī. करेणुमिव दिग्धेन विद्धां मृगयुना वने Rām.2.1.26; Mb.12. 69.57.

A story (true or fictitious.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिग्ध mfn. ( दिह्)smeared , anointed

दिग्ध mfn. soiled , defiled

दिग्ध mfn. poisoned AV. S3Br. Mn. MBh. Ka1v. etc.

दिग्ध m. a poisoned arrow R. ii , 30 , 23 (See. below)

दिग्ध m. fire L.

दिग्ध m. oil L.

दिग्ध m. a tale L.

"https://sa.wiktionary.org/w/index.php?title=दिग्ध&oldid=292088" इत्यस्माद् प्रतिप्राप्तम्