दिङ्नक्षत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिङ्नक्षत्र¦ न॰ दिशि दिग्भेदेन स्थितं नक्षत्रम्।
“कृत्ति-काद्यास्तु पूर्वादौ सप्त सप्तोदिताः क्रमात्। यद्दिश्यंयस्य नक्षत्रं तत्र तस्य शुमं गृहम्” ज्यो॰ त॰ उक्ते ऋक्षभेदे

"https://sa.wiktionary.org/w/index.php?title=दिङ्नक्षत्र&oldid=292273" इत्यस्माद् प्रतिप्राप्तम्