दिङ्नाग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिङ्नाग¦ पु॰ दिशि स्थितो नागः। दिग्गजे
“दिङ्नागानांपथि परिहरन् स्थूलहस्तावलेपान्” मेघदू॰ दिङ्नागमदगन्धिषु” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिङ्नाग¦ m. (-गः) An elephant of the quarter: see दिग्गज।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिङ्नाग/ दिङ्-नाग etc. See. under 2. दिश्.

दिङ्नाग/ दिङ्--नाग m. = दिक्-करिन्MBh.

दिङ्नाग/ दिङ्--नाग m. N. of a Buddhist author( v.l. दिग्-न्)etc.

"https://sa.wiktionary.org/w/index.php?title=दिङ्नाग&oldid=292278" इत्यस्माद् प्रतिप्राप्तम्