दिङ्मुख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिङ्मुख¦ mfn. (-खः-खी-खं) Looking to, or facing any point or quarter. n. (-खं) Any part of the heavens. E. दिश्, and मुख face.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिङ्मुख/ दिङ्--मुख mf( ई)n. facing any point or -qquarter W.

दिङ्मुख/ दिङ्--मुख n. any -qquarter or point of the heavens Ka1v.

दिङ्मुख/ दिङ्--मुख n. place , spot Su1ryas.

"https://sa.wiktionary.org/w/index.php?title=दिङ्मुख&oldid=292310" इत्यस्माद् प्रतिप्राप्तम्