दित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दितम्, त्रि, (दीयते स्मेति । दो अवखण्डने + क्तः “द्यतिस्यतीति ।” ७ । ४ । ४० । इति इत्वम् ।) छिन्नम् । इत्यमरः । ३ । १ । १०३ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दित वि।

खण्डितम्

समानार्थक:छिन्न,छात,लून,कृत्त,दात,दित,छित,वृक्ण

3।1।103।2।6

हृष्टे मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः। छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दित¦ त्रि॰ दो--खण्डने क्त इत्त्वम्। छिन्ने द्वैधीकृते अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दित¦ mfn. (-तः-ता-तं) Cut, torn, divided. E. दी to cut, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दित [dita], a. [दो-क्त इत्वम्] Cut, torn, rent, divided; पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः Bhāg.6.6.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दित mfn. (3. दा)bound(See. उद्-, नि-, सं-).

दित mfn. ( दोPa1n2. 7-4 , 40 )cut , torn , divided BhP. vi , 6 , 23 (See. निर्-).

"https://sa.wiktionary.org/w/index.php?title=दित&oldid=292358" इत्यस्माद् प्रतिप्राप्तम्