दितिज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दितिजः, पुं, (दितेर्जायते इति । दिति + लन + डः ।) दैत्यः । इति हेमचन्द्रः । २ । १५२ ॥ (यथा, महाभारते । १ । २३१ । १७ । “ऋतस्य कर्त्ता दितिजान्तकस्त्वं जेता रिपूणां प्रवरः सुराणाम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दितिज¦ पु॰ दितेजायते जन--ड असुरे
“द्रक्ष्य दितिज[Page3576-b+ 38] संघानाम्” भा॰ अनु॰

१४ अ॰।
“दितिजसहस्रगणैर्निषेव्य-माणम्” हरिवं॰

२३

२ अ॰
“एकएव दितेः पुत्रो हिरण्यक-शिपुः स्मृतः” भा॰ आ॰

६५ अ॰। उक्तेरेकस्यैव तत्सुतत्वेऽपितद्वंशजानानामप्युपचारात् तज्जन्यत्वं द्रष्टव्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दितिज¦ m. (-जः) An Asura, a sort of Titan or giant. E. दिति as above, and ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दितिज/ दिति--ज m. son of -D दैत्यs , a दैत्यMBh. BhP.

"https://sa.wiktionary.org/w/index.php?title=दितिज&oldid=292371" इत्यस्माद् प्रतिप्राप्तम्