दिदृक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिदृक्षा¦ स्त्री द्रष्टुमिच्छा दृश--सन्--भावे अ। दर्शनेच्छा-याम्।
“द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया” भा॰ आ॰

१ अ॰।
“एकस्थसौदर्य्यदिदृक्षयेव” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिदृक्षा¦ f. (-क्षा) Desire or wish to see. E. दृश् to see, desid. form, सन् भावे अ and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिदृक्षा [didṛkṣā], f. A desire to see; एकस्थसौन्दर्यदिदृक्षयेव Ku.1.49.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिदृक्षा f. ( दृश्Desid. )desire of seeing MBh. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=दिदृक्षा&oldid=292485" इत्यस्माद् प्रतिप्राप्तम्