सामग्री पर जाएँ

दिधक्षा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिधक्षा/ दिध f. desire to burn MBh. BhP.

"https://sa.wiktionary.org/w/index.php?title=दिधक्षा&oldid=292590" इत्यस्माद् प्रतिप्राप्तम्