दिधिषूपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिधिषूपतिः, पुं, दिधिषूर्द्विरूढा तस्याः पतिः स्वामी । द्बिरूढापतिः । (यथा, मनुः । ३ । १७३ । “भ्रातुर्मृतस्य भार्य्यायां योऽनुरज्येत कामतः । धर्म्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिधिषूपति¦ पु॰

६ त॰।
“भ्रातुर्मृतस्य भार्य्यायां योऽनुरज्येतकामतः। धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः” मनूक्ते विधवायां भ्रातृभार्य्यायां रते भ्रान्तरे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिधिषूपति/ दिधि m. the husband of a woman so married Ka1t2h. xxxi , 7 Gaut. Vas.

"https://sa.wiktionary.org/w/index.php?title=दिधिषूपति&oldid=292646" इत्यस्माद् प्रतिप्राप्तम्