दिन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनम्, क्ली, (द्यति खण्डयति महाकालमिति । दो छेदे + “बहुलमन्यत्रापि ।” उणां २ । ४९ । इति इनच् ।) कालविशेषः । तत्पर्य्यायः । घसः २ अहः ३ दिवसः ४ वासरः ५ । इत्य- मरः । १ । ४ । २ ॥ भास्वरः ६ दिवा ७ । इति राज- निर्घण्टः ॥ वारः ८ अंशकः ९ द्यु १० अंशकम् ११ । इति शब्दरत्नावली ॥ (यथा, रघुः । ३ । ८ । “दिनेसु गच्छत्सु नितान्तपीवरं तदीयमालीनमुखं स्तनद्बयम् ॥”) तत्तु मनुष्यमाने षष्टिदण्डात्मकम् । पितृमाने गौणचान्द्रमासात्मकम् । देवासुरमाने वत्सरा- त्मकम् । ब्रह्ममाने दिव्यद्बिसहस्रयुगात्मकम् । मनुष्यमाने ब्रह्मणो दिनस्य संख्या । ८,६४०,०००, ००० । इति पुराणम् ॥ तदेव मनुष्याणां सौर- सावनचान्द्रनाक्षत्रभेदेन चतुर्व्विधम् । यथा, -- सावनं दण्डाः षष्टिरहः स्वलग्नखगुणांशाढ्या- स्तदैनं भवेत् । १ । उदयादोदयाद्भानोर्भौमसावनवासराः । २ । तिथिनैकेन दिवसश्चान्द्रमाने प्रकीर्त्तितः । ३ । आयुर्द्दाये स्मृतं प्राज्ञैर्नाक्षत्रं षष्टिनाडिकम् ॥ ४ ॥ जीमूतवाहनमते तु सूर्य्यकिरणावच्छिन्नदतु- र्यामयुक्तम् ॥

दिनम्, क्ली, (दो छेदे + इनच् ।) सूर्य्यकिरणा- वच्छिन्नकालः । तद्वैदिकपर्य्यायः । वस्तोः १ द्युः २ भाबुः ३ वासरम् ४ स्वसराणि ५ घ्रंसः ६ घर्म्मः ७ घृणः ८ दिनम् ९ दिवा १० दिवे- दिवे ११ द्यविद्यवि १२ । इति द्बादशाहर्नामानि । इति वेदनिघण्टौ १ अध्यायः ॥ * ॥ सिंह- कन्यातुलावृश्चिककुम्भमीनलग्नानि । यथा, -- “अजगोपतियुग्मञ्च कर्किधन्विमृगास्तथा । निशासंज्ञाः स्मृताश्चैते शेषाश्चान्ये दिनात्मकाः ॥” इति ज्योतिस्तत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिन नपुं।

दिवसः

समानार्थक:अहन्,घस्र,दिन,अहन्,दिवस,वासर,दिवा

1।4।2।1।2

घस्रो दिनाहनि वा तु क्लीबे दिवसवासरौ। प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि। व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते॥

अवयव : समयः,प्रत्यूषः,दिनान्तः,सन्ध्या,दिवसः_पूर्वो_भागः,दिवसः_अन्त्यो_भागः,दिवसः_मध्यो_भागः,प्राह्णापराह्णमध्याह्नाः,रात्रिः

 : मेघाच्छन्नदिनम्, समरात्रिन्दिवकालः, अस्मिन्नहनि, पूर्वे_अह्नि, उत्तरे_अह्नि, अपरे_अह्नि, अधरे_अह्नि, अन्यस्मिन्_अह्नि, अन्यतरस्मिन्_अह्नि, इतरस्मिन्_अह्नि, उभयस्मिन्नह्नि, परे_अह्नि, अतीते_अह्नि, अनागते_अह्नि

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिन¦ पु॰ न॰ द्यति तमः द--खण्डने दी--क्षये वा नक् ह्रुस्वः।

१ सूर्यकिरणावच्छिन्ने काले तद्भेदादिकं अहन् शब्दे

५७

६ पृ॰ दृश्यम्।

२ षष्टिदण्डात्मके मानुषे अहोरात्रे चान्द्रे

३ तिथिरूपे काले

४ चान्द्रमासात्मके पैत्र्ये कालभेदे सौ-रवर्षरूपे

५ दैवे कालभेदे व्राह्मे

६ कल्परूपे काले च
“अजगोपतियुग्मञ्च कर्किधन्विमृगास्तथा। निशासंज्ञाःस्मृताश्चैव शेषाश्चान्ये दिनाख्यकाः” इति ज्योतिषतत्त्वोक्ते

७ राशिभेदे।
“दिने दिने त्वं तनुरेधि रेऽधिकम्” नैष॰
“दिनानि दीनोद्धरणोचितस्य”
“दिनेषु गच्छत्सु निता-न्तपीवरम्” रघुः।
“प्रौढध्वान्तं दिनमिह जलदाः” माघः जीमूतवाहनस्तु सूर्यकिरणावच्छिन्नं चतुर्या-मात्मकं दिनमित्याह॰
“दिनं दिनेशस्य यतोऽत्र दर्शनेतमी तमोहन्तुरदर्शने सति। कुपृष्ठगानां द्युनिशं यथातथा पितॄणां शशिपृष्ठवासिनाम्” सि॰ शि॰ दिनमानशब्देदृश्यम्
“तिथिश्चान्द्रमसं दिनम” सू॰ सि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिन¦ mn. (-नः-नं) A day. E. दी to waste, नक् affix, and the vowel made short; or दो to destroy, (darkness,) किनन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनः [dinḥ] नम् [nam], नम् [द्युति तमः, दो दी वा नक् ह्रस्व; Uṇ.2.49.]

Day (opp. रात्रि); दिनान्ते निहितं तेजः सवित्रेव हुताशनः R.4.1; यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि K.P.1; दिनान्ते निलयाय गन्तुम् R.2.15.

A day (including the night), a period of 24 hours; दिने दिने सा परिवर्धमाना Ku.1.25; सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि R.2.25. -Comp. -अंशः any portion of a day, i. e. an hour, a watch, &c.-अण्डम् darkness. -अत्ययः, -अन्तः, -अवसानम् evening, sunset; R.2.15,45; दिनान्तरभ्यो$भ्युपशान्तमन्मथः Ṛs.1.1; Ki.9.8. -अधीशः the sun. -अर्धः mid-day, noon. -अन्तकः darkness. -आगमः, -आदिः, -आरम्भः daybreak, morning; Ki.11.52. -ईशः, ईश्वरः the sun. ˚आत्मजः

an epithet of Saturn.

of Karṇa.

of Sugrīva. -करः, -कर्तृ, -कृत् m. the sun; तुल्योद्योगस्तव दिनकृतश्चाधिकारो मतो नः V.2.1; दिनकरकुलचन्द्र चन्द्रकेतो U.6. 8; R.9.23. ˚तनयः N. of (1) Saturn; (2) Sugrīva; (3) Karṇa; (4) Yama. ˚तनया N. of (1) the river Yamunā, (2) the river Tāptī. -कर्तव्यम्, -कार्यम्, -कृत्यम् ceremonies to be performed daily; Ks. -केशरः, -केसरः, -केशवः darkness. -क्षयः, -पातः evening.-चर्या daily occupation, daily routine of business.

च्छिद्रम् a constellation or lunar mansion.

a change of the moon at the beginning or end of a half-day; Hch. -ज्योतिस् n. sunshine. -दुःखितः the Chakravāka bird. -नक्तम् ind. by day and night. -नाथः, -पः, -पतिः, -बन्धः, -प्रणीः, -मणिः, -मयूखः, -रत्नम् the sun; दिनमणिमण्डलमण्डन Gīt.; पस्पृशुर्न पृथिवीं तुरङ्गमाः स्पर्धयेव दिननाथवाजिनाम् Vikr.14.64;11.1. -पाटिका a day's wages; Vet.4. -बलम् N. of the fifth, sixth, seventh, eighth, eleventh, and twelfth signs of the zodiac taken collectively. -मलम् a month. -मुख morning; तुल्यतां दिनमुखेन दिनान्तः Ki.9.8; दिनमुखानि रविर्हिमनिग्रहै- र्विमलयन् मलयं नगमत्यजत् R.9.25. -मूर्द्धन् m. the eastern mountain behind which the sun is supposed to rise.-यौवनम् mid-day, noon (the youth of day). -वारः a week-day. -व्यास-दलम् the radius of a circle made by an asterism in its daily revolution; Sūrya S.2.6.-स्पृश् n. a lunar day coinciding with 3 week-days; Hch.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिन mfn. ( दो)cut , divided , mowed RV. viii , 67 , 10 (See. स्वयं-).

दिन (3. दा). See. अ-सं-

दिन (accented only Naigh. i , 9 ) mn. ( g. अर्धर्चा-दि, only occurring as n. )a day Mn. Ragh. Pan5cat. etc. ( ifc. also in Vedic texts) ifc. f( आ). Ra1jat. i , 347. [ cf. Lat. peren-dinus , nUndinus etc. ; Got. sin-teins ; Lit. de0na ; O.Pr. acc. sg. deinan ; Slav. dr2ni1.]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिन वि.
(दि+क्त) काटी हुई (तृणमुपमूलं दिनानि), आप.श्रौ.सू. 1.7.3.

"https://sa.wiktionary.org/w/index.php?title=दिन&oldid=500226" इत्यस्माद् प्रतिप्राप्तम्