दिनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनः [dinḥ] नम् [nam], नम् [द्युति तमः, दो दी वा नक् ह्रस्व; Uṇ.2.49.]

Day (opp. रात्रि); दिनान्ते निहितं तेजः सवित्रेव हुताशनः R.4.1; यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि K.P.1; दिनान्ते निलयाय गन्तुम् R.2.15.

A day (including the night), a period of 24 hours; दिने दिने सा परिवर्धमाना Ku.1.25; सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि R.2.25. -Comp. -अंशः any portion of a day, i. e. an hour, a watch, &c.-अण्डम् darkness. -अत्ययः, -अन्तः, -अवसानम् evening, sunset; R.2.15,45; दिनान्तरभ्यो$भ्युपशान्तमन्मथः Ṛs.1.1; Ki.9.8. -अधीशः the sun. -अर्धः mid-day, noon. -अन्तकः darkness. -आगमः, -आदिः, -आरम्भः daybreak, morning; Ki.11.52. -ईशः, ईश्वरः the sun. ˚आत्मजः

an epithet of Saturn.

of Karṇa.

of Sugrīva. -करः, -कर्तृ, -कृत् m. the sun; तुल्योद्योगस्तव दिनकृतश्चाधिकारो मतो नः V.2.1; दिनकरकुलचन्द्र चन्द्रकेतो U.6. 8; R.9.23. ˚तनयः N. of (1) Saturn; (2) Sugrīva; (3) Karṇa; (4) Yama. ˚तनया N. of (1) the river Yamunā, (2) the river Tāptī. -कर्तव्यम्, -कार्यम्, -कृत्यम् ceremonies to be performed daily; Ks. -केशरः, -केसरः, -केशवः darkness. -क्षयः, -पातः evening.-चर्या daily occupation, daily routine of business.

च्छिद्रम् a constellation or lunar mansion.

a change of the moon at the beginning or end of a half-day; Hch. -ज्योतिस् n. sunshine. -दुःखितः the Chakravāka bird. -नक्तम् ind. by day and night. -नाथः, -पः, -पतिः, -बन्धः, -प्रणीः, -मणिः, -मयूखः, -रत्नम् the sun; दिनमणिमण्डलमण्डन Gīt.; पस्पृशुर्न पृथिवीं तुरङ्गमाः स्पर्धयेव दिननाथवाजिनाम् Vikr.14.64;11.1. -पाटिका a day's wages; Vet.4. -बलम् N. of the fifth, sixth, seventh, eighth, eleventh, and twelfth signs of the zodiac taken collectively. -मलम् a month. -मुख morning; तुल्यतां दिनमुखेन दिनान्तः Ki.9.8; दिनमुखानि रविर्हिमनिग्रहै- र्विमलयन् मलयं नगमत्यजत् R.9.25. -मूर्द्धन् m. the eastern mountain behind which the sun is supposed to rise.-यौवनम् mid-day, noon (the youth of day). -वारः a week-day. -व्यास-दलम् the radius of a circle made by an asterism in its daily revolution; Sūrya S.2.6.-स्पृश् n. a lunar day coinciding with 3 week-days; Hch.

"https://sa.wiktionary.org/w/index.php?title=दिनः&oldid=500227" इत्यस्माद् प्रतिप्राप्तम्