दिनकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनकरः, पुं, (करोतीति । कृ + द्यच् । दिनस्य करः ।) सूर्य्यः । इति हेमचन्द्रः । २ । ११ ॥ (यथा, ऋतुसंहारे । १ । २२ । “दिनकरपरितापात् क्षीणतोयाः समन्तात् विदधति भयमुच्चैर्वीक्षमाणा वनान्ताः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनकर¦ पु॰ दिनं करोति कृ--ट, दिने करःकिरणोवास्य।

१ सूर्ये

२ अर्कवृक्षे च
“दिनकराभिमुखा बलरेणवः” [Page3577-b+ 38] रघुः।
“ब्रह्माण्डसम्पुटपरिभ्रमणं समन्तादभ्यन्तरे दिन-करस्य करप्रसारः” सू॰ सि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनकर¦ m. (-रः) The sun. E. दिन day, and कर who makes, कृ-ट |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनकर/ दिन--कर mf( ई)n. making day or light

दिनकर/ दिन--कर m. the sun Ka1v. etc.

दिनकर/ दिन--कर m. N. of an आदित्यRa1matUp.

दिनकर/ दिन--कर m. of the author of the wk. चन्द्रार्की

दिनकर/ दिन--कर m. of a Sch. on S3is3. ( मिश्र-द्)

दिनकर/ दिन--कर m. of other men

"https://sa.wiktionary.org/w/index.php?title=दिनकर&oldid=500228" इत्यस्माद् प्रतिप्राप्तम्