दिनक्षय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनक्षय¦ पु॰ दिनस्य तिथेः क्षयः। तिथिक्षये।
“एकस्मिन्सावने त्वह्नि तिथीनां त्रितयं यदा। तदा विनक्षयःप्रोक्तस्तत्र साहस्रिकं फलम्” मलमा॰ त॰ वशिष्ठः। तिथि-क्षयशब्दे दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनक्षय/ दिन--क्षय m. " day-decline " , evening Ka1m.

दिनक्षय/ दिन--क्षय m. = तिथि-Hcat. i , 3

दिनक्षय/ दिन--क्षय m. N. of a ch. of PSarv.

"https://sa.wiktionary.org/w/index.php?title=दिनक्षय&oldid=292777" इत्यस्माद् प्रतिप्राप्तम्