दिनार्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनार्ध/ दिना m. " day-half " , noon Kalpat.

दिनार्ध/ दिना m. half a day MBh. vii , 6036

दिनार्ध/ दिना m. half the days or time Sin6ha7s.

"https://sa.wiktionary.org/w/index.php?title=दिनार्ध&oldid=293044" इत्यस्माद् प्रतिप्राप्तम्