दिनेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनेश¦ पु॰

६ त॰।

१ सूर्ये हेमच॰।

२ अर्कवृक्षे दिनप्रवेशश-ब्दोक्ते दिनप्रवेशलग्नेशादिषु मध्येऽधिकवलयुते तल-[Page3585-a+ 38] दर्शिनि

३ ग्रहे

४ सूर्य्यादौ वारेशे च दिनेश्वरादयोऽप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिनेश/ दिने m. = न-पतिVarBr2S.

"https://sa.wiktionary.org/w/index.php?title=दिनेश&oldid=293073" इत्यस्माद् प्रतिप्राप्तम्