दिवस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवसः, पुं, क्ली, दीव्यन्त्यत्रेति । दिव + “दिवः कित् ।” उणां । ३ । १२१ । इति असच् स च कित् ।) दिनम् । इत्यमरः । १ । ४ । २ ॥ (यथा, आर्य्यासप्तशत्याम् । २७८ । “द्राघयता दिवसानि त्वदीयविरहेण तीव्रतापेन । ग्रीष्मेणेव नलिन्या जीवनमल्पीकृतं तस्याः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवस पुं-नपुं।

दिवसः

समानार्थक:अहन्,घस्र,दिन,अहन्,दिवस,वासर,दिवा

1।4।2।1।4

घस्रो दिनाहनि वा तु क्लीबे दिवसवासरौ। प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि। व्युष्टं विभातं द्वे क्लीबे पुंसि गोसर्ग इष्यते॥

अवयव : समयः,प्रत्यूषः,दिनान्तः,सन्ध्या,दिवसः_पूर्वो_भागः,दिवसः_अन्त्यो_भागः,दिवसः_मध्यो_भागः,प्राह्णापराह्णमध्याह्नाः,रात्रिः

 : मेघाच्छन्नदिनम्, समरात्रिन्दिवकालः, अस्मिन्नहनि, पूर्वे_अह्नि, उत्तरे_अह्नि, अपरे_अह्नि, अधरे_अह्नि, अन्यस्मिन्_अह्नि, अन्यतरस्मिन्_अह्नि, इतरस्मिन्_अह्नि, उभयस्मिन्नह्नि, परे_अह्नि, अतीते_अह्नि, अनागते_अह्नि

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवस¦ पु॰ दीव्यत्यत्र दिव--असच् किच्च।
“नाडीषष्टितम-स्तत्र सावनो दिवसः स्मृतः। त्रि शभागोऽर्कराशेस्तुदिवसः सौर उच्यते। चान्द्रस्तु तिथ्यवच्छिन्नो भौमोभूपरिधेर्मतः” इत्युक्तेषु सावनादिषु दिनेषु।
“दिवसाःपरिणामरमणीयाः” शकु॰।
“अयोजयत् स धर्मात्मादिवसे दिवरे श्र च”। भा॰ उ॰

१८

२ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवस¦ mn. (-सः-सं) A day. E. दिव् to play, असच् Unadi aff. किच्च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवसः [divasḥ] सम् [sam], सम् [दीव्यते$त्र दिव् असच् किच्च cf. Uṇ.3.121.] See दिन. A day; दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य Ś.3.11.-Comp. -अवसानम् evening. -ईश्वरः, -करः, -नाथः the sun; दिवसकरमयूखैर्बोध्यमानं प्रभाते Ṛs.3.22. -मुखम् morning, daybreak; R.5.76. -मुद्रा a day's wages.-विगमः evening, sunset; यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः Me.81. -दिवसीकृ to convert the night into day; निशा दिवसीकृता Mk.4.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवस m. (or n. g. अर्धर्चा-दिL. )heaven TBr. i , 7 , 6 , 6

दिवस m. a day MBh. Ka1v. etc. [ Cf. ? in ? , ? for ?.]

"https://sa.wiktionary.org/w/index.php?title=दिवस&oldid=500235" इत्यस्माद् प्रतिप्राप्तम्