दिवसः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवसः, पुं, क्ली, दीव्यन्त्यत्रेति । दिव + “दिवः कित् ।” उणां । ३ । १२१ । इति असच् स च कित् ।) दिनम् । इत्यमरः । १ । ४ । २ ॥ (यथा, आर्य्यासप्तशत्याम् । २७८ । “द्राघयता दिवसानि त्वदीयविरहेण तीव्रतापेन । ग्रीष्मेणेव नलिन्या जीवनमल्पीकृतं तस्याः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवसः [divasḥ] सम् [sam], सम् [दीव्यते$त्र दिव् असच् किच्च cf. Uṇ.3.121.] See दिन. A day; दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य Ś.3.11.-Comp. -अवसानम् evening. -ईश्वरः, -करः, -नाथः the sun; दिवसकरमयूखैर्बोध्यमानं प्रभाते Ṛs.3.22. -मुखम् morning, daybreak; R.5.76. -मुद्रा a day's wages.-विगमः evening, sunset; यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः Me.81. -दिवसीकृ to convert the night into day; निशा दिवसीकृता Mk.4.3.

"https://sa.wiktionary.org/w/index.php?title=दिवसः&oldid=500236" इत्यस्माद् प्रतिप्राप्तम्