दिवसकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवसकरः, पुं, (करोतीति । कृ + अच् । दिव- सस्य करः ।) सूर्य्यः । इति हेमचन्द्रः । २ । ११ ॥ (यथा, आर्य्यासप्तशत्याम् । ६३९ । “सुन्दर सखी दिवसकरविम्बे तुहिनांशरेखेव ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवसकर¦ पु॰ दिवसे करोऽस्य दिवसं करोति कृ--अच्[Page3586-a+ 38] वा।

१ सूर्ये हेमच॰

२ अर्कवृक्षे च।
“दिवसकरसचोऽस्तंध्यान्तमन्तर्गृहेषु” माघः। कृ--क्विप् दिवसकृदप्यत्र पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवसकर¦ m. (-रः) The sun. E. दिवस day, and कर who makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवसकर/ दिवस--कर m. " day-maker " , the sun R. Hariv. etc.

"https://sa.wiktionary.org/w/index.php?title=दिवसकर&oldid=500237" इत्यस्माद् प्रतिप्राप्तम्