दिवस्पतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवस्पतिः, पुं, (दिवः पतिः । अलुक्समासः ।) इन्द्रः । इत्यमरः । १ । १ । ४५ ॥ (यथा, महाभारते । ५ । १२ । ९ । “इन्द्राणीमानयिष्यामो यथेच्छसि दिवस्पते ! ॥”)

"https://sa.wiktionary.org/w/index.php?title=दिवस्पतिः&oldid=140274" इत्यस्माद् प्रतिप्राप्तम्