दिवा

विकिशब्दकोशः तः

सम्कृतम्[सम्पाद्यताम्]

अव्ययम्।[सम्पाद्यताम्]

  1. अहः
  2. [[
  3. [[

समानार्थ् शब्दाः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवा, व्य, दिनम् । इत्यमरः । ३ । ४ । ६ ॥ (यथा, महाभारते । २ । ११ । ३४ । “क्षणा लवा मुहूर्त्ताश्च दिवा रात्रिस्तथैव च ॥”)

दिवा, [न्] पुं, (दिव्यत्यस्मिन्निति । दिव + “कनिन् युवृषीति ।” उणां । १ । १५६ । इति सूत्रे “बहुलवचनात् केवलादपि कनिन् ।” इति उज्ज्वलदत्तोक्त्या कनिन् ।) दिनम् । इत्युणादि- कोषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवा अव्य।

दिवसः

समानार्थक:अहन्,घस्र,दिन,अहन्,दिवस,वासर,दिवा

3।4।6।1।1

दिवाह्नीत्यथ दोषा च नक्तं च रजनावपि। तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थकाः॥

अवयव : समयः,प्रत्यूषः,दिनान्तः,सन्ध्या,दिवसः_पूर्वो_भागः,दिवसः_अन्त्यो_भागः,दिवसः_मध्यो_भागः,प्राह्णापराह्णमध्याह्नाः,रात्रिः

 : मेघाच्छन्नदिनम्, समरात्रिन्दिवकालः, अस्मिन्नहनि, पूर्वे_अह्नि, उत्तरे_अह्नि, अपरे_अह्नि, अधरे_अह्नि, अन्यस्मिन्_अह्नि, अन्यतरस्मिन्_अह्नि, इतरस्मिन्_अह्नि, उभयस्मिन्नह्नि, परे_अह्नि, अतीते_अह्नि, अनागते_अह्नि

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवा¦ अव्य॰ दिव--का। दिवसे अमरः
“दिवा मातर्युष्म-च्चरणयुगलध्याननिरनः” कर्पूरस्तवः
“पश्चिमान्तु समा-{??}नो मलं हन्ति दिबाकतम्” मनुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवा [divā], ind. By day, in the daytime; दिवाभू 'to become day'. -Comp. -अटनः a crow. -अन्ध a. blind by day. (-न्धः) an owl. -अन्धकी, -अन्धिका a muskrat. -अवसानम् 'close of day', evening.

करः the sun; Ku.1.12;5.48.

a crow.

the sun-flower.

कीर्तिः a Chāṇḍāla.

a man of low caste; Ms.5.85.

a barber. दिनमिव दिवाकीर्तिस्तीक्ष्णैः क्षुरैः सवितुः करैः N. 19.55.

an owl; तस्मिन् काले$पि च भवान् दिवाकीर्तिभयार्दितः Mb.12.138.12.

चरः a Chāṇḍāla.

a kind of bird (श्यामा). -नक्तम् Day and night; Bhāg.5.22.5.ind. by day and night. -निशम् ind. day and night; चकोरव्रतमालम्ब्य तत्रैवासन् दिवानिशम् Ks.76.11. -पुष्टः, -मणिः the sun. -प्रदीपः 'a lamp by day', an obscure man.

भीतः, भीतिः an owl; दिवाकराद्रक्षति यो गुहासु लीनं दिवा- भीतमिवान्धकारम् Ku.1.12.

a white lotus (opening at night).

a thief, house-breaker. -मध्यम् midday.-रात्रम् ind. day and night; Ms.5.8. -वसुः the sun.-शय a. sleeping by day; आरुरोह कुमुदाकरोपमां रात्रिजागर- परो दिवाशयः R.19.34. -शयता sleep by day; रात्रौ दिवाशयतया यो$प्यनुत्थानदूषितः Rāj. T.5.253. -स्वप्नः, -स्वापः sleep during day-time. (-पः) an owl.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवा ind. (for दिवा, instr. of 3. दिव्) g. स्वरादि, by day (often opposed to नक्तम्) RV.

दिवा ind. used also as subst. e.g. दिवा भवतिChUp. iii , 11 , 3

दिवा ind. (with रात्रिस्) MBh. ii , 154 etc.

दिवा ind. esp. in beginning of comp.

"https://sa.wiktionary.org/w/index.php?title=दिवा&oldid=506727" इत्यस्माद् प्रतिप्राप्तम्