दिवातन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवातनः, त्रि, (दिवा भवः । दिवा + “सायं- चिरंप्राह्नेप्रगेव्ययेभ्यष्ट्युट्युलौ तुट् च ।” ४ । ३ । २३ । इति ट्युः तुट् च ।) दिनभवः । यथा, भट्टिः । ५ । ६५ । “सायन्तनीं तिथिप्रण्यः पङ्कजानां दिवातनीम् । कान्तिं कान्त्या सदातन्या ह्रेपयन्ती शुचि- स्मिता ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवातन¦ त्रि॰ दिवा भवः द्यु तुट् च। दिवाभवे।
“शशिनइव दिवातनस्य लेखा” कुमा॰। स्त्रियां ङीप्।
“पङ्कजानांदिवातनीम्” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवातन¦ mfn. (-नः-नी-नं) Daily, diurnal, of or belonging to the day. E. दिवा by day, ट्यु aff. तुट् च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवातन [divātana], a. (-नी f.) [दिवा भवः टथु तुद् च] Of or belonging to the day; शशिन इव दिवातनस्य लेखा Ku.4.46; Bk.5.65.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवातन/ दिवा-- ( वा-त्) mfn. id. m. a crow L.

दिवातन/ दिवा-- m. a crow L.

दिवातन mf( ई)n. ( Pa1n2. 4-3 , 23 ) daily , diurnal Kum. iv , 46.

"https://sa.wiktionary.org/w/index.php?title=दिवातन&oldid=500241" इत्यस्माद् प्रतिप्राप्तम्