दिवान्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवान्धः, पुं, (दिवा दिवसे अन्धः ।) पेचकः । इति त्रिकाण्डशेषः ॥ (यथा, पञ्चतन्त्रे । ३ । ७५ । “यत् मयूरहंसकोकिलचक्रवाकशुककारण्डव- हारीतकसारसादिषु पक्षिप्रधानेषु विद्यमानेषु तस्य दिवान्धस्य करालवक्त्रस्याभिषेकः क्रियते नैतत् मम मतम् ॥”) दिनान्धे, त्रि । यथा, -- “दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे । केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ॥” इति चण्डी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवान्ध पुं।

उलूकः

समानार्थक:उलूक,वायसाराति,पेचक,दिवान्ध,कौशिक,घूक,दिवाभीत,निशाटन

2।5।15।2।1

पत्री श्येन उलूकस्तु वायसारातिपेचकौ। दिवान्धः कौशिको घूको दिवाभीतो निशाटनः। व्याघ्राटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवान्ध¦ पुंस्त्री॰ दिवा दिवसे अन्धः।

१ पेचके त्रिका॰

२ दिव-सान्धप्राणिमात्रे च।
“दिवान्धाः प्राणिनः केचित्रात्रावन्धास्तथाऽपरे” देवीमा॰

३ वल्गुलाखगे स्त्री राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवान्ध¦ mfn. (-न्धः-न्धा-न्धं) Being blind by day. m. (-न्धः) An owl. E. दिवा by day, and अन्ध dark or blind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिवान्ध/ दिवा mfn. blind by day

दिवान्ध/ दिवा m. an owl Pan5c.

"https://sa.wiktionary.org/w/index.php?title=दिवान्ध&oldid=500243" इत्यस्माद् प्रतिप्राप्तम्