दिष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिष्टम्, क्ली, (दिशति इष्टानिष्टफलं ददातीति । दिश + “क्तिच्क्तौ च संज्ञायाम् ।” ३ । ३ । १७४ । इति क्तः ।) भाग्यम् । इत्यमरः । १ । ४ । २८ ॥ (यथा, महाभारते । १४ । ५३ । १६ । “ततस्ते निघनं प्राप्ताः सर्व्वे ससुतबान्धवाः । न दिष्टमत्यतिक्रान्तुं शक्यं बुद्ध्या बलेन वा ॥” दिश + कर्म्मणि क्तः ।) उपदिष्टे, त्रि । इति त्रिकाण्डशेषः ॥ (कथिते च । यथा, भट्टौ । २ । ३२ । “गाधेयदिष्टं विरसं रसन्तं रामोऽपि मायाचनमस्त्रचुञ्चुः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिष्ट पुं।

समयः

समानार्थक:काल,दिष्ट,अनेहा,समय,त्रुटि,वेला

1।4।1।1।2

कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः। प्रतिपद्द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः॥

अवयव : अह्नोऽष्टमभागः

 : दिवसः, तिथिः, सन्ध्या, दिवसः_पूर्वो_भागः, दिवसः_अन्त्यो_भागः, दिवसः_मध्यो_भागः, रात्रिः, रात्रिप्रारम्भः, रात्रिमध्यः, प्रहरः, अष्ठदशनिमेषाः, त्रिंशत्_काष्टाः, त्रिंशत्_कलाः, पञ्चदशदिनानि, पक्षद्वयौ, द्वौ_मासौ, त्रिभिरृतुभिः-षण्मासैः, द्वाभ्यामयनाभ्यां_नाम-द्वादशमासाः, एकसप्तति_देवयुगम्, अह्नोऽष्टमभागः, वर्तमानकालः, जीवावच्छिन्नकालः, षट्_क्षणकालः, त्रेतायुगम्, कृतयुगम्, कलियुगम्, द्वापरयुगम्, दीर्घकालः, कस्मिंश्चित्काले, अतीतकालः, प्रभातम्, तदानीम्, एकस्मिन्_काले, सर्वस्मिन्_काले, अस्मिन्काले

पदार्थ-विभागः : , द्रव्यम्, कालः

दिष्ट नपुं।

प्राक्तनशुभाशुभकर्मः

समानार्थक:दैव,दिष्ट,भागधेय,भाग्य,नियति,विधि,कृतान्त,अनय

1।4।28।1।2

दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः। हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्.।

अवयव : पापम्,शुभम्

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिष्ट¦ त्रि॰ दिश--कर्म्मणि क्त।

१ उपदिष्टे

२ कथिते। संज्ञायांकर्त्तरि क्त।

३ भाम्ये न॰ अमरः।
“न दिष्टमिष्टं कुरुतेन तिष्ठति तु पौरुषे” विष्णु पु॰।

४ काले पु॰ अमरः।

५ वैवस्वतमनोः पुत्रभेदे।
“नरिष्यन्तोऽथनाभागः सप्तमीदिष्ट उच्यते” भाग॰

८ ।

१३ ।

३ वैवस्वतमनुपुत्रकथने।

६ दारुहरिद्रायां शब्दमाला

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Shown, pointed out.
2. Delineated, described.
3. Counselled, advised, enjoined. m. (-ष्टः)
1. Time.
2. A sort of Curcuma: see दारुहरिद्रा। n. (-ष्टं) Fate, destiny, fortune, good or ill luck. E. दिश् to show, affix कर्मणि क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिष्ट [diṣṭa], p. p. [दिश्-कर्मणि-क्त]

Shown, indicated, assigned, pointed out.

Described, referred to.

Fixed, settled.

Directed, ordered &c.

Destined (दैवविहित); न दिष्टमर्थमत्येतुमीशो मर्त्यः कथंचन Mb.3.135.55. -ष्टः Time.

ष्टम् Assignment, allotment

Fate, destiny, good or ill-luck; भो दिष्टम् Ś.2. यश्च दिष्टपरो लोके यश्चापि हठवादिकः । उभावपि शठावेतौ कर्मबुद्धिः प्रशस्यते ॥ Mb.3.32.13.

Order, direction, command; सैनिका भयनाम्नो ये बर्हिष्मन् दिष्टकारिणः Bhāg.4.28.1.

Aim, object.

An appointed place; तं प्रेतं दिष्टमितो$ग्नय एव हरन्ति Ch. Up.5.9.2. -Comp. -अन्तः 'the end of one's appointed time', death; दिष्टान्तमाप्स्यति भवानपि पुत्रशोकात् R.9.79; Rām.2.65.28.-गतिः f. death; याजमानासम्भवादशक्यं हि दिष्टगतौ उत्तरं तन्त्रं कर्तुम् ŚB. on Ms.1.2.57. Hence दिष्टां गतिं गम् = To die. तस्मिंश्च दिष्टां गतिं गते फलं दर्शयति यो दीक्षितानां प्रमीयेत अपि तस्य फलमिति । ŚB. on MS.6.3.24. -दृश् m. the god; यस्य तुष्यति दिष्टदृक् Bhāg.4.21.23. -भाज् God. N.11.129. Chaṇḍū Paṇḍita com. -भावः death; दिष्टभावं गतस्यापि विषये मोदते प्रजा Mb.5.133.37. -भुक् a. reaping the fruit as destined or ordained by god; वसे$न्यदपि संप्राप्तं दिष्टभुक् तुष्टधीरहम् Bhāg.7.13.39.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिष्ट mfn. shown , pointed out , appointed , assigned( दिष्टा गतिस्, " the appointed way " i.e. death R. ii , 103 , 8 )

दिष्ट mfn. fixed , settled

दिष्ट mfn. directed , bidden RV. AV. MBh. R. etc.

दिष्ट m. time L.

दिष्ट m. a sort of Curcuma L.

दिष्ट m. N. of a son of मनुवैवस्वतPur.

दिष्ट n. appointed place ChUp. v , 9 , 2

दिष्ट n. aim , goal TBr. ii , 4 , 2 , 2 etc.

दिष्ट n. allotment , assignment , decree

दिष्ट n. fate , destiny AV. x , 3 , 16 MBh.

दिष्ट n. direction , order , command BhP. v , 1 , 11 etc. Ra1jat. iv , 121

दिष्ट n. a description according to space and time( i.e. of a natural phenomenon) Sa1h.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Vaivasvata Manu and father of नाभाग. भा. VIII. १३. 2; IX. 1. १२; 2. २३; Br. II. ३८. ३१; III. ६०. 3. Vi. IV. 1. 7.

"https://sa.wiktionary.org/w/index.php?title=दिष्ट&oldid=500252" इत्यस्माद् प्रतिप्राप्तम्