दिह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिह् [dih], 2 U. (देग्धि, दिग्धे, दिग्ध; desid. दिधिक्षति)

To anoint, smear, plaster, spread over; स चन्दनोशीरमृणाल- दिग्धः BK.3.21, अदिहंश्चन्दनैः शुभैः 17.54.

To soil, defile, pollute; अस्रदिग्धं पदम् R.16.15.

To increase, augment.

दिह् [dih], f.

Anointing, smearing.

Pollution, soiling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दिह् cl.2 P. A1. देग्धि, दिग्धेDha1tup. xxiv , 5 ( Subj. -देहत्RV. vii , 50 , 2 ; pf. दिदेह, दिदिहेMBh. ; fut. धेक्ष्यति, देग्धाSiddh. ; aor. अधिक्षत्, त, 3. pl. षुर्JaimBr. ; अदिग्द्कPa1n2. 7-3 , 73 )to anoint , smear , plaster S3Br. Ka1tyS3r. Mn. MBh. R. etc. ; increase , accumulate L. : Caus. देहयति, तेMBh. etc. ; aor. अदीदिहत्: Desid. दिधिक्षति, ते; धीक्षते( S3Br. ) , to wish to anoint one's self: Intens. देदिह्यते, देदेग्धि. ([Fr. orig. धिघ्; cf. ? , ? , ? , ? ; Lat. fingo , figulus , figura ; Goth. deigan , gadigis ; O.E. da1h ; Eng. dough ; Germ. Teig.])

दिह् See. सु-.

"https://sa.wiktionary.org/w/index.php?title=दिह्&oldid=294709" इत्यस्माद् प्रतिप्राप्तम्