दी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दी, ओ ङ य क्षये । इति कविकल्पद्रुमः ॥ (दिवां- आत्मं-अकं-सेट् ।) ओ, दीनः । ङ य, दीयते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दी¦ क्षये दि॰ आत्म॰ अक॰ अनिट्। दीयते अदास्त। दिग्येओदित् दीनः। उपसर्गपूर्वकस्य तत्तदुपसर्पद्योत्यार्थक्षये
“अध श्येनो जवसा निरदीयम्” ऋ॰

४ ।

२७ ।


“आपीनप्त्रे वृतमन्नं वहन्तीः स्वयमत्कैः परिदीयन्ति यह्वीः” ऋ॰

२ ।

३५ ।

१४

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दी¦ r. 4th cl. (ओ ङ) ओदीङ (दीयते) To waste, to diminish, to be reduced, to decay. दिवा० आ० अक० अनिट् |

दी¦ f. (दीः) Wasting, destruction. E. दी to waste, क्विप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दी [dī], I. 4 Ā. (दीयते, दीन)

To perish, die.

To waste, decay, diminish -II. 4. P. (दीयति) Ved. soar, fly. -III. 3 P. Ved.

To shine.

To please, be admired, appear good.

To bestow upon by shining; संददस्वान् रयिमस्मासु दीदिहि Rv.2.2.6.

दीः [dīḥ], f. Decay, ruin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दी ( cf. डि) cl.4 P. A1. दीयति, ते, to soar , fly RV. SV. : Intens. inf. देदीयितवै, to fly away S3Br. [ cf. डी; Gk. ? , ? , ? , ?.]

दी ( दीदीor दीदि). cl.3 P. 3. pl. दीद्यति( Impv. दीदिहिand दिदीहिRV. ; impf. अदीदेत्ib. ; pf. दीदायor ( S3Br. ) दीदय; दीदेथ, दिदियुस्ib. ; Subj. दीदयति, यत्ib. ; दीदयत्RV. x , 30 , 4 ; 95 , 12 ; दीदायत्AV. iii , 8 , 3 ; दीदयन्तेib. xviii , 3 , 23 ; Prec. दीद्यासम्TBr. ; p. Pres. P. दीदिअत्A1. दीदिआन, p. pf. दीवस्) RV. to shine , be bright; to shine forth , excel , please , be admired RV. AV. Br. Page480,3; bestow upon( loc. or dat. )by shining RV. ii , 2 , 6 ; i , 93 , 10. [Cf.? , ? , ?.]

दी cl.4 A1. दीयते, to decay , perish( Dha1tup. xxvi , 25 ; दिदीये; दास्यते, दाता; अदास्तPa1n2. 6-4 , 63 ; i , 50 ) : Caus. दापयतिVop. : Desid. दिदिषतेand दिदासतेib.

दी f. decay , ruin.

"https://sa.wiktionary.org/w/index.php?title=दी&oldid=500254" इत्यस्माद् प्रतिप्राप्तम्