सामग्री पर जाएँ

दीक्षितृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षिता, [ऋ] पुं, (दीक्ष + “सूददीपदीक्षश्च ।” ३ । २ । १५३ । इति युचं वाधित्वा शीनार्थे तृच् ।) सोमयाजी । इति केचित् ॥ दीक्षाविशिष्टः । दीक्षधातोः कर्त्तरि तृण्प्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षितृ¦ त्रि॰ दीक्ष--शीलार्थे युचं बाधित्वा तृच्। दीक्षाशीले

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षितृ¦ m. (-ता) A spiritual father, the communicator of the initiatory Mantra or prayer. E. दीक्ष to sacrifice, &c. तृच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षितृ [dīkṣitṛ], m. A consecrator, spiritual father; P.III. 2.153.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीक्षितृ m. a consecrator Pa1n2. 3-2 , 153.

"https://sa.wiktionary.org/w/index.php?title=दीक्षितृ&oldid=294971" इत्यस्माद् प्रतिप्राप्तम्