दीति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीति¦ स्त्री दीप--क्तिन् वेदे पलोपः। दीप्तौ
“सुदीतिरस्या-दित्येभ्यः” ता॰ ब्रा॰

१९ ।

११
“सुदीतिः सुदीप्तिरसि” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीतिः [dītiḥ] दीदितिः [dīditiḥ], दीदितिः f. Splendour, lustre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीति f. splendour , brightness(See. सु-).

"https://sa.wiktionary.org/w/index.php?title=दीति&oldid=294986" इत्यस्माद् प्रतिप्राप्तम्