दीधिति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीधितिः, स्त्री, (दीधीते दीप्यते इति । दीधी + संज्ञायां क्तिच् । इट् । “अग्रहादीनाम् ।” इति वार्त्तिकसूत्रात् “यीवर्णयोर्दीधीवेव्योः ।” ३ । ४ । ५३ । इति अन्त्यस्य लोपः ।) किरणः । इत्यमरः । १ । ४ । ३३ ॥ (यथा, रघुः । ३ । २२ । “पुपोष वृद्धिं हरिदश्वदीधिते- रनुप्रवेशादिव बालचन्द्रमाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीधिति स्त्री।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

1।3।33।2।4

किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः। भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्.।

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीधिति¦ स्त्री दीधी--क्तिन् ग्रहादित्वादिद
“यीवर्णयोर्दीर्धि-वेव्योः” पा॰ इकारलोपश्च।

१ किरणे
“सलिलमयेशशिनि रवेर्दीधितयो मूच्छितास्तमोनैशम्। क्षपयन्तिदर्पणीदरनिहिता इव मन्दिरस्यान्तः” वृ॰ सं॰
“पुपोषवृद्धिं हरिदशदीधितेः” रघुः
“अमृतदीधितरेष विदर्भजे!” [Page3604-b+ 38] नैष॰।
“स्वाधःसुधादीधितिमानन्ति” सि॰ शि॰

२ रघुनाथ-शिरोमणिकृते चिन्तामणिटीकाभेदे

३ अङ्गुलौ निघण्टुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीधिति¦ f. (-तिः)
1. A ray of light, a sun or a moonbeam.
2. Light in general. E. दीधी to shine, affix क्तिन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीधितिः [dīdhitiḥ], f.

A ray of light; तैरेव प्रतियुवतेरकारि दूरात् कालुष्यं शशधरदीधितिच्छटाच्छैः Śi.8.38; R.3.22;17.48; N.2.69; U.6.18.

Splendour, brightness.

Bodily lustre, energy; विपन्नदीधितिरपि Bh.2.29.

A finger.

Ved. A religious prayer or devotion; इयं सा वो अस्मे दीधितिर्यजत्रा Rv.1.186. 11.

A son-in-law.

Divine inspiration.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीधिति f. brightness , splendour , light , a ray Naigh. i , 5 MBh. Ka1lid. etc.

दीधिति f. majesty , power Bhartr2. ii , 2

दीधिति f. N. of works. , esp. ifc.

दीधिति f. religious reflection , devotion , inspiration RV. i , 186 , 11 etc.

"https://sa.wiktionary.org/w/index.php?title=दीधिति&oldid=500257" इत्यस्माद् प्रतिप्राप्तम्