दीनता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीनता [dīnatā], Scarcity, weakness; क्रत्वः समह दीनता प्रतीपं जगमा शुचे Rv.7.89.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीनता/ दीन--ता ( न-) f. scarcity , weakness RV. vii , 89 , 3.

"https://sa.wiktionary.org/w/index.php?title=दीनता&oldid=295101" इत्यस्माद् प्रतिप्राप्तम्