दीनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीनम्, क्ली, (दीयते स्म इति । दी + क्तः । ततः निष्ठा- तस्य नः ।) तगरपुष्पम् । इति राजनिर्घण्टः । (अस्य पर्य्यायो यथा, -- “कालानुसारिवा वक्रं तगरं कुटिलं शठम् । महोरगं नतं जिह्मं दीनं तगरपादिकम् ॥” इति वैद्यकरत्नमालायाम् ॥)

"https://sa.wiktionary.org/w/index.php?title=दीनम्&oldid=140395" इत्यस्माद् प्रतिप्राप्तम्