दीनार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीनारः, पुं, (दीयते इति । दी + “दीङो नुट्च ।” उणां । ३ । १४० । इति आरन् नुट् च ॥ स्वर्णभूषा । मुद्रा । इत्युणादिकोषः ॥ (यथा, पञ्चतन्त्र ३ । १३६ । “अथ प्रातर्यावदेत्य पश्यति तावद्दीनारमेकं शरावे दृष्टवान् ॥”) निष्कपरिमाणम् । इत्य- मरः । ३ । ३ । १४ ॥ सुवर्णकर्षद्बयम् । इति तट्टीकासारसुन्दरी ॥ सम्यग्व्यवहारार्थं मान- वस्तु । लौकिकः । द्वात्रिंशद्रत्तिकापरिमितं काञ्चनम् । इति भरतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीनार¦ पु॰ दी--आरक् नुट् च।

१ स्वर्णभूषणे

२ मुद्रायां

३ सुवर्ण-कर्षद्वये

४ निष्कमाने अमरभरतौ।
“दीनारोरोपकैर-ष्टाविंशत्या परिकीर्त्तितः। सुवर्णसप्ततितमोभागोरोपकउच्यते” विष्णुगुप्तोक्ते सप्तमांशाधिकहेमरत्तिकारूप-रोपकैरष्टाविंशत्या परिसिते

५ द्वात्रिंशद्रत्तिकामितेहेम्नि च प्राय॰ त॰ रधुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीनार¦ m. (-रः)
1. A gold ornament.
2. A seal.
3. A weight of gold, variously stated as two Kashthas, one Pala of thirty-two Rattis, and also as the large Pala or hundred and eight Suvernas.
4. A coin, a Dinara. E. दीन a pauper, and ऋ to go; what is given to the poor; or दी to waste, Unadi affix आरक् and नुट् augment.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीनारः [dīnārḥ], 1 A particular gold; जितश्चासौ मया षोडशसह- स्राणि दीनाराणाम् Dk.

A coin in general.

A gold ornament.

A seal.

A weight of gold (cf. Gr.denarius).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीनार m. (fr. ? , denarius)a gold coin or a certain weight of gold (variously stated as 2 काष्ठs , 1 पलof 32 Rettis or the large पलof 108 सुवर्णs) Pan5c. Ra1jat. iv

दीनार m. a gold ornament L.

दीनार m. a seal L.

"https://sa.wiktionary.org/w/index.php?title=दीनार&oldid=500259" इत्यस्माद् प्रतिप्राप्तम्