दीपः

विकिशब्दकोशः तः

दीपः

दीपः

संस्कृतभाषा[सम्पाद्यताम्]

  • दीपः, दीपिका, प्रदीपः, वर्त्ती, वर्तिः, दशाकर्षः, शिखी, कज्जवलध्वजः।


अर्थः[सम्पाद्यताम्]

  • दीपः नाम दीपिका।

आङ्ग्लभाषा[सम्पाद्यताम्]

  • दीपः - Candle.

अनुवादाः[सम्पाद्यताम्]

  • कन्नड - ಕಾನ್ಡಿಲು.
  • तेलुगु - వత్తి.
  • हिन्दी - ज्योति, दीपक.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपः, पुं, (दीप्यते दीपयति वा स्वं परञ्चेति । दीप् दीपि वा + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।) वर्त्तिस्थज्वलदग्निशिखा । तत्पर्य्यायः । प्रदीपः २ स्नेहाशः ३ दीपकः ४ कज्जलध्वजः ५ शिखातरुः ६ गृहमणिः ७ दीपं स्पृष्ट्वा वैधकर्म्मकरणे दोषो यथा, -- “दीपं स्पृष्ट्वा तु यो देवि ! मम कर्म्माणि कारयेत् । तस्यापराधाद्वै भूमे ! पापं प्राप्नोति मानवः । तच्छृणुष्व महाभागे ! कथ्यमानं मयानघे ! ॥ जायते षष्टिवर्षाणि कुष्ठी गात्रपरिप्लुतः । चाण्डालस्य गृहे तत्र एवमेव न संशयः ॥ एवं भूत्वा तु तत् कर्म्म मम क्षेत्रे मृतो यदि । मद्भक्तश्चैव जायेत श्रुद्धे भागवते गृहे ॥ प्रायश्चित्तं प्रवक्ष्यामि दीपस्य स्पर्शनाद्भुवि । तरन्ति मनुजा येन कष्टं चाण्डालयोनिषु ॥ यस्य कस्यापि मासस्य शुक्लपक्षे च द्बादशी । चतुर्थभक्तमाहारमाकाशशयने स्वपेत् ॥ दीपं दत्त्वापराधाद्बै तरन्ति मनुजा भुवि । शुचिर्भूत्वा यथान्यायं मम कर्म्म पथे स्थितः ॥ एतत्ते कथितं देवि ! स्पर्शनात् दीपकस्य तु । संसारशोधनञ्चैव यत् कृत्वा लभते शुभम् ॥” इति वराहपुराणम् ॥ * ॥ पुरुषस्य दीपनिर्व्वापणे दोषो यथा, -- “दीपनिर्व्वापणात् पुंसः कुष्माण्डच्छेदनात् स्त्रियः । अचिरेणैव कालेन वंशनाशो भवेद्ध्रुवम् ॥ * ॥ देवार्थकल्पितदीपस्य निर्व्वापणे दोषो यथा, -- नैव निर्व्वापयेद्दीपं देवार्थमुकल्पितम् । दीपहर्त्ता भवेदन्धः काणो निर्व्वापको भवेत् ॥” इत्येकादशीतत्त्वे कालिकापुराणम् ॥ कार्त्तिककृष्णचतुर्द्दश्यां मरकनिवृत्तये दीपदानं यथा, -- “नरकाय प्रदातव्यो दीपः संपूज्य देवताः ।” इति तिथितत्त्वधृतलिङ्गपुराणम् ॥ * ॥ पृथिव्यां दीपो न संस्थाप्यः । यथा, -- “सर्व्वंसहा वसुमती सहते न त्विदं द्बयम् । अकार्य्यपादघातञ्च दीपतापस्तथैव च ॥” इत्येकादशीतत्त्वधृतकालिकापुराणम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपः [dīpḥ], [दीप्-णिच् अच्]

A lamp, light; नृपदीपो धनस्नेहं प्रजाभ्यः संहरन्नपि । अन्तरस्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केनचित् ॥ Pt.1. 221. न हि दीपौ परस्परस्योपकुरुतः Ś. B.; so ज्ञानदीपः &c. -Comp. -अङ्कुर; the flame or light of a lamp; दीपाङ्कुरच्छाया- चञ्चलमाकलय्य Bh.3.68. कुरण्टकविपाण्डुरं दधति धाम दीपाङ्कुराः Vb.

अन्विता the day of new moon (अमा).

= दीपाली q. v. -आराधनम् worshipping an idol by waving a light before it.

आलिः, ली, आवली, उत्सवः a row of lights, nocturnal illumination.;

particularly, the festival called Diwali held on the night of new moon in आश्विन. -उच्छिष्टम् soot, lamp-black.

कलिका the flame of a lamp.

N. of a com. on Yajñavalkya. -किट्टम् lamp-black, soot. -कूपी, -खोरी the wick of a lamp. -द a. one who gives a lamp; दीपद- श्चक्षुरुत्तमम् Ms.4.229. -दण्डः A lamp-post.

ध्वजः lamp-black.

lamp-stand. -पुष्पः the Champaka tree.-भाजनम् a lamp; वामनार्चिरिव दीपभाजनम् (अभूत्) R. 19.51. -माला lighting, illumination; अद्यापि तां धवलवेश्मनि रत्नदीपमालामयूखपटलैर्दलितान्धकारे Ch. P.18. -वर्तिः the wick of a lamp.

वृक्षः a lampstand. कनकोज्ज्वलदीप्तदीपवृक्षम् (आसनम्) Bu. Ch.5.44. तथेह पञ्चेन्द्रियदीपवृक्षा ज्ञानप्रदीप्ताः परवन्त एव Mb.12.22.9. A treelike column of building (Mar. दीपमाळ); Rām.2.6.18; also दीपपादय (a candle-stick).

a light.

a lantern.

the tree called devadāru q. v. -शत्रुः a moth.

शिखा the flame of a lamp. अनङ्गमङ्गलावासरत्नदीपशिखामिव Ks.18.77.

lamp-black. -शृङ्खला a row of lights, illumination.

"https://sa.wiktionary.org/w/index.php?title=दीपः&oldid=506729" इत्यस्माद् प्रतिप्राप्तम्