दीपन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपनम्, क्ली, (दीपयति वह्निमिति । दीप + णिच् + ल्युः ।) तगरमूलम् । इति रत्नमाला ॥ कुङ्कुमम् । इति त्रिकाण्डशेषः ॥ (मन्त्रसंस्कार- विशेषः । यथा, शारदातिलके । “मन्त्राणां दश कथ्यन्ते संस्कारा सिद्धिदायिनः । जननं जीवनं पश्चात्ताडनं बोधनं तथा ॥ अथाभिषेको विमलीकरणाप्यायने तथा । तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः ॥” “तारमायारमायोगो मनोर्दीपनमुच्यते ॥”)

दीपनः, पुं, (दीप्यते इति । दीप + ल्युः ।) मयूर- शिखा । (दीप + णिच् + ल्युः ।) शालिञ्चशाकः । इति शब्दचन्द्रिका ॥ कासमर्द्दः । पलाण्डुः । इति राजनिर्घण्टः ॥ दीपयितरि, त्रि ॥ (यथा, ऋतुसंहारे । १ । ३ । “सुवासितं हर्म्यतलं मनोरमं प्रियामुखोच्छासविकल्पितं मघु । सुतन्त्रिगीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपन¦ त्रि॰ दीपयति वह्निम् दीप--णिच्--ल्यु।

१ तगरमूलेरत्नमा॰

२ कूङ्कुमे त्रिका॰।

३ मयूरशिखावृक्षे

४ शालि-ञ्चशाके च पु॰ शब्दच॰

५ कासमर्दे

६ पलाण्डौ च पु॰राजनि॰।

७ दीघकमात्रे त्रि॰। भावे ल्युट्।

८ प्रकाशनेन॰

९ ग्राह्यमन्त्रसंस्कारभेदे च
“मन्त्राणां दश कथ्यन्तेसंस्काराः सिद्धिदायिनः। जननं जीवनं पश्चात्ताडनंबोधनं तथा। अथाभिषेको विमलीकरणाप्यायनेतथा। तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः।
“तारमायारमायोगो मनोर्दीपनमुच्यते” शारदाति॰। दीप्यतेऽनया दीपि--करणे ल्युट् ङीप्। दीपनी

१० मेथि-कायां

११ पाठायां

१२ यवान्याञ्च स्त्री राजनि॰।

१३ दीप-नसाधने त्रि॰ स्त्रियां ङीप्।
“त्रिफला कफपित्तघ्नीमेहकुष्ठविनाशिनी। चक्षुष्या दीपनी”
“निहन्याद्दीपनंगुल्मपीनसाग्न्यल्पतामपि”।
“कटुकोदीपनः पाचनोरोचनः शोधनः” इति च सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपन¦ mfn. (-नः-ना-नं)
1. Inflaming, light or heat-exciting.
2. Tonic, stimulant. n. (-नं)
1. Inflaming, lighting.
2. Stimulating, exciting.
3. A root, commonly Tagara.
4. Saffron. mfn. (-नः-नी-नं) An aromatic seed, (Ligusticum ajwaen.) m. (-नः)
1. A sort of potherb commonly Salincha, (Achyranthes triandra, Rox.)
2. Celosia cristata.
3. Cassia tora. E. दीप् to shine, in the causal form, and and युच् or ल्युट् aff. or दीपयति वह्निं दीप-णिच्-ल्यु |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपन [dīpana], a. [दीप् णिच् ल्यु ल्युट् वा]

Kindling, inflaming, &c.

Digestive, tonic.

Exciting, animating, stimulating; आनन्दमिश्रमदनज्वरदीपनानि Māl.9.47.

नम् Kindling, inflaming.

A tonic stimulating digestion.

Exciting, stimulating.

Lighting, illuminating.

Promoting digestion.

Saffron. -नः see दीपकः (4).

नी N. of several plants (Mar. काकडी, मेथी, पहाडमूळ, ओंवा).

A mystical Tāntrika formula.

(In Music) A kind of composition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपन mf( ई)n. kindling , inflaming , setting on fire MBh. Hariv. Ka1lid.

दीपन mf( इ)n. digestive , stimulating(See. अग्नि-and अनल-) Sus3r.

दीपन m. N. of certain digestive plants(= मयूर-शिख, शालिञ्च-शाकor कास-मर्द) L.

दीपन m. an onion L.

दीपन m. Ptychotis Ajowan

दीपन m. Clypea Hernandifolia L.

दीपन m. a mystical formula described in the तन्त्र-सार

दीपन m. (in music) a kind of composition

दीपन m. N. of a female attendant of देवीW.

दीपन n. the act of kindling etc. R. Pan5c. Das3.

दीपन n. promoting digestion Sus3r.

दीपन n. a digestive or tonic Sus3r.

दीपन n. the root of Tabernaemontana Coronaria(See. दीन) L.

दीपन n. a partic. process to which minerals are subjected Sarvad.

दीपन n. a partic. procedure with a magic formula ib.

"https://sa.wiktionary.org/w/index.php?title=दीपन&oldid=295325" इत्यस्माद् प्रतिप्राप्तम्