दीपभाजन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपभाजन¦ न॰

६ त॰। दीपपात्रे तज्ज्वालनतैलाधारेपात्रे
“वामनार्चिरिव दीपभाजनम्” रघुः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपभाजन/ दीप--भाजन n. " light-receptacle " , a lamp Ragh. xix , 51.

"https://sa.wiktionary.org/w/index.php?title=दीपभाजन&oldid=500262" इत्यस्माद् प्रतिप्राप्तम्