दीपाली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपाली, स्त्री, (दीपानां आली श्रेणी ।) दीप- माला । तत्पर्य्यायः । दीपशृङ्खला २ । इति हारावली । १२४ ॥ (दीपानां आली यत्र ।) दीपान्वितामावास्या । तत्पर्य्यायः । यक्ष- रात्रिः २ । इति त्रिकाण्डशेषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दीपाली¦ f. (-ली)
1. The day of new moon in the month Aswin or Kartik, (September-October,) a festival with nocturnal illuminations in honor of KARTIKEYA; the Diwali, as it usually termed.
2. A row or range of lamps. E. दीप a lamp, and आली a line; also दीपावली the same.

"https://sa.wiktionary.org/w/index.php?title=दीपाली&oldid=295485" इत्यस्माद् प्रतिप्राप्तम्